वन्दे मातरम्, वन्दे वन्दे मातरम्
वन्दे मातरम्, वन्दे मातरम्, वन्दे मातरम्
वन्दे मातरम्, वन्दे मातरम्, वन्दे मातरम्
वन्दे मातरम्, वन्दे मातरम्, वन्दे मातरम्
वन्दे मातरम्, वन्दे मातरम् वन्दे मातरम्, वन्दे मातरम्
सुजलाम् सुफलाम् मलयजशीतलाम्
शस्यश्यामलाम् मातरम्, वन्दे
सुजलाम् सुफलाम् मलयजशीतलाम्
शस्यश्यामलाम् मातरम्
वन्दे मातरम्, वन्दे मातरम्व न्दे मातरम्, वन्दे मातरम् वन्दे मातरम्
शुभ्र ज्योत्स्ना पुलकित यामिनी
फूल कुसुमित द्रुमदल शोभिनी
शुभ्र ज्योत्स्ना पुलकित यामिनी
फूल कुसुमित द्रुमदलाशोभिनी
सुहासिनी सुमधुरा भाषिणी
सुखदं वर्धं मातरम्, मातरम्
वन्दे मातरम्, वन्दे मातरम्, वन्दे मातरम्, वन्दे मातरम्
शपथ कोटी कंठ कालकालनिनकरले
निशापथ कोटी भुजैधृत खरकरवाले
शपथ कोटी कंठ कालकालनिनकरले
निशापथ कोटी भुजैधृत खरकरवाले
के बोले मा तुमि बाले
बहुबल धारिणी नम्हितरीम् रिपुदलवारिणीम्, मातरम्
वन्दे मातरम्, वन्दे मातरम्, वन्दे मातरम्
वन्दे मातरम्, वन्दे मातरम्, वन्दे मातरम्
वन्दे मातरम्, वन्दे मातरम्, वन्दे मातरम्
तू ही दुर्गा दशप्रहरण हरिणी
कमला कमलदल विहारिणी
वाणी विद्यादायिनी, नमामि तवम्
नमामि कमलम् अमलम् अतुलम्
सुजलाम् सुफलाम् मातरम्
नमामि कमलम् अमलम् अतुलम्
सुजलाम् सुफलाम् मातरम्
वन्दे मातरम्, वन्दे मातरम्, वन्दे मातरम्
वन्दे मातरम्, वन्दे मातरम्, वन्दे मातरम्
वन्दे मातरम्, वन्दे मातरम्, वन्दे मातरम्